Natyashastra

Progress:9.8%

ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ १६२॥

Saṃbhrānta—a hand with Āvartita (Vyavartita) movement placed on the thigh which is made Āviddha.

english translation

Uruzcaiva tathAviddhaH sambhrAntaM karaNaM tu tat । apaviddhaH karaH sUcyA pAdazcaiva nikuTTitaH ॥ 162॥

hk transliteration by Sanscript