Progress:10.7%

ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ १६२॥

Saṃbhrānta—a hand with Āvartita (Vyavartita) movement placed on the thigh which is made Āviddha.

english translation

Uruzcaiva tathAviddhaH sambhrAntaM karaNaM tu tat | apaviddhaH karaH sUcyA pAdazcaiva nikuTTitaH || 162||

hk transliteration by Sanscript