Progress:10.5%

तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ १५५॥

Janita—one hand to be on the chest, the other hanging loosely and observing Talāgrasaṃsthitā (Janitā) Cārī.

english translation

talAgrasaMsthitaH pAdo janite karaNe bhavet | janitaM karaNaM kRtvA hastau cAbhimukhAGgulI || 155||

hk transliteration by Sanscript