Natyashastra

Progress:98.1%

अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ १॥

sanskrit

Then Atri, Vasiṣṭha, Pulastya, Pulaha, Kratu, Aṅgiras, Gautama, Agastya, Manu, Āyu, and the self-realized one.

english translation

athAtreyo vasiSThazca pulastyaH pulahaH kratuH | aGgirA gautamo'gastyo manurAyustathAtmavAn || 1||

hk transliteration by Sanscript

विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ २॥

sanskrit

Viśvāmitra, Sthūlaśiras, Saṃvarta, Pramati, Danu, Uśana, Bṛhaspati, Vyāsa, Cyavana, Kāśyapa, Dhruva.

english translation

vizvAmitraH sthUlazirAH saMvartaH pramatirdanuH | uzanA bRhaspatirvyAsazcyavanaH kAzyapo dhruvaH || 2||

hk transliteration by Sanscript

दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३॥

sanskrit

Durvāsā, Jāmadagnya, Mārkaṇḍeya, Gālava, Bharadvāja, Raibhya, and Yavakrīta.

english translation

durvAsA jAmadagnyazca mArkaNDeyo'tha gAlavaH | bharadvAjazca raibhyazca yavakrItastathaiva ca || 3||

hk transliteration by Sanscript

स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः । नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ ४॥

sanskrit

Sthūlākṣa, Śakalākṣa, Kaṇva, Meghātithi, Kratu, Nārada, Parvata, and Suvarmātheka, the Brahmin.

english translation

sthUlAkSaH zakalAkSazca kANvo meghAtithiH kratuH | nAradaH parvatazcaiva suvarmAthaikajo dvijaH || 4||

hk transliteration by Sanscript

नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः । जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ ५॥

sanskrit

Nītaṃba, Bhuvana, Saumya, Śatānanda, Kṛtavraṇa, Jāmadagnya, Rāma, Kaca, and others.

english translation

nitamburbhuvanaH saumyaH zatAnandaH kRtavraNaH | jAmadagnyastathA rAmaH kacazcetyevamAdayaH || 5||

hk transliteration by Sanscript