तृतीयं च चतुर्थं च गुरूणि पञ्चमं लघु । प्लुतान्तः षट्पितापुत्रो गुरुलाघवसंयुतः ॥ १९॥
The third and fourth syllables are long, the fifth is short, and it ends with a pluta syllable. This is the Ṣaṭpitāputraka, composed of a combination of long and short syllables.