Progress:90.6%

पञ्चपाणिः स विज्ञेयः षट्पातस्तु षदक्षरः । सन्निपातस्ततस्तालः शम्या तालस्तथैव च ॥ २०॥

This is known as the Pañcapāṇi, consisting of six pātas and six syllables. The pātas are: Sannipāta, then Tāla, Śamyā, Tāla, and again Śamyā and Tāla.

english translation

paJcapANiH sa vijJeyaH SaTpAtastu SadakSaraH | sannipAtastatastAlaH zamyA tAlastathaiva ca || 20||

hk transliteration by Sanscript