Progress:31.6%

ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् । पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥ ३१॥

Apakrāntā—the Valana posture of the two thighs, a Kuñcita foot raised and thrown down sideways.

english translation

UrubhyAM valanaM kRtvA kuJcitaM pAdamuddharet | pArzve vinikSipeccainamapakrAntA tu sA smRtA || 31||

hk transliteration by Sanscript