Progress:0.8%

पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च । विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥ ३६॥

Puṇḍrākṣa, Puṇḍranāsa, Asita, Sita, Vidyujjihva, Mahājihva, and Śālaṅkāyana.

english translation

puNDrAkSaM puNDranAsaM cApyasitaM sitameva ca | vidyujjihvaM mahAjihvaM zAlaGkAyanameva ca || 36||

hk transliteration by Sanscript

श्यामायनं माठरं च लोहिताङ्गं तथैव च । संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥ ३७॥

Śyāmayana, Māṭhara, Lohitāṅga, Saṃvartaka, Pañcaśikha, Triśikha and Śikha.

english translation

zyAmAyanaM mATharaM ca lohitAGgaM tathaiva ca | saMvartakaM paJcazikhaM trizikhaM zikhameva ca || 37||

hk transliteration by Sanscript

शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च । शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ ३८॥

Śaṅkhavarṇamukha, Ṣaṇḍa, Śaṅkukarṇa, Śakranemi, Gabhasti, Aṃśumālī, and Śaṭha.

english translation

zaGkhavarNamukhaM zaNDaM zaGkukarNamathApi ca | zakranemiM gabhastiM cApyaMzumAliM zaThaM tathA || 38||

hk transliteration by Sanscript

विद्युतं शातजङ्घं च रौद्रं वीरमथापि च । पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥ ३९॥

Vidyut, Śātajaṅgha, Raudra, Vīra, and by the command of the grandfather (Brahmā), we, by our virtuous nature, [have created them] for the world.

english translation

vidyutaM zAtajaGghaM ca raudraM vIramathApi ca | pitAmahAjJayA'smAbhirlokasya ca guNepsayA || 39||

hk transliteration by Sanscript

प्रयोजितं पुत्रशतं यथाभूमिविभागशः । यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः ॥ ४०॥

The hundred sons were appointed according to the division of the earth; each one was assigned to the task for which he was most suited, based on his aptitude.

english translation

prayojitaM putrazataM yathAbhUmivibhAgazaH | yo yasminkarmaNi yathA yogyastasmin sa yojitaH || 40||

hk transliteration by Sanscript