Progress:0.7%

ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा । मागधं सरलं चैव कर्तारं चोग्रमेव च ॥ ३१॥

Ṛjuka, Maṇḍaka, Śambara, Vañjula, Māgadha, Sarala, Kartā, and Ugra.

english translation

RjukaM maNDakaM caiva zambaraM vaJjulaM tathA | mAgadhaM saralaM caiva kartAraM cogrameva ca || 31||

hk transliteration by Sanscript

तुषारं पार्षदं चैव गौतमं बादरायणम् । विशालं शबलं चैव सुनामं मेषमेव च ॥ ३२॥

Tuṣāra, Pārṣada, Gautama, Bādarāyaṇa, Viśāla, Śabala, Sunābha, and Meṣa.

english translation

tuSAraM pArSadaM caiva gautamaM bAdarAyaNam | vizAlaM zabalaM caiva sunAmaM meSameva ca || 32||

hk transliteration by Sanscript

कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥ ३३॥

Kāliya, Bhramara, Pīṭhamukha, Muni, Nakhakuṭṭa, Aśmakuṭṭa, Ṣaṭpada, and Uttama.

english translation

kAliyaM bhramaraM caiva tathA pIThamukhaM munim | nakhakuTTAzmakuTTau ca SaTpadaM sottamaM tathA || 33||

hk transliteration by Sanscript

पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा । अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥ ३४॥

Pāduka, Upānat, Śruti, Cāṣasvara, Agnikuṇḍa, Ājyakuṇḍa, Vitaṇḍya, and Tāṇḍya.

english translation

pAdukopAnahau caiva zrutiM cASasvaraM tathA | agnikuNDAjyakuNDau ca vitaNDya tANDyameva ca || 34||

hk transliteration by Sanscript

कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा । लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥ ३५॥

Kartarākṣa, Hiraṇyākṣa, Kuśala, Duḥsaha, Lāja, Bhayānaka, Bībhatsa, and Vicakṣaṇa.

english translation

kartarAkSaM hiraNyAkSaM kuzalaM dussahaM tathA | lAjaM bhayAnakaM caiva bIbhatsaM savicakSaNam || 35||

hk transliteration by Sanscript