Progress:0.6%

शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा । जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥ २६॥

Śāṇḍilya, Vātsya, Kohala, Dattila, Jaṭila, Ambaṣṭhaka, Taṇḍu, and Agniśikha.

english translation

zANDilyaM caiva vAtsyaM ca kohalaM dattilaM tathA | jaTilambaSTakau caiva taNDumagnizikhaM tathA || 26||

hk transliteration by Sanscript

सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा । कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥ २७॥

Saindhava, Sapuloma, Shaadvali, Vipula, Kapinjali, Vadira, and the two Yama and Dhumrayana.

english translation

saindhavaM sapulomAnaM zADvaliM vipulaM tathA | kapiJjaliM vAdiraM ca yamadhUmrAyaNau tathA || 27||

hk transliteration by Sanscript

जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा । कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥ २८॥

Jambudhvaja, Kakajangha, Svarṇaka, Tāpa, Kaiḍāri, Śālikarṇa, Dīrghagātra, Śālika,

english translation

jambudhvajaM kAkajaGghaM svarNakaM tApasaM tathA | kaidAriM zAlikarNaM ca dIrghagAtraM ca zAlikam || 28||

hk transliteration by Sanscript

कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा । बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥ २९॥

Kautsa, Tándayani, Pingala, Citraka, Bandhula, Bhallaka, Musthika, Saindhaváyana,

english translation

kautsaM tANDAyaniM caiva piGgalaM citrakaM tathA | bandhulaM bhallakaM caiva muSThikaM saindhavAyanam || 29||

hk transliteration by Sanscript

तैतिलं भार्गवं चैव शुचिं बहुलमेव च । अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥ ३०॥

Taitila, Bhārgava, Śuci, Bahula, Abudha, Budhasena, Pāṇḍukarṇa, and Kerala.

english translation

taitilaM bhArgavaM caiva zuciM bahulameva ca | abudhaM budhasenaM ca pANDukarNaM sukeralam || 30||

hk transliteration by Sanscript