स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन । ब्राह्मणी तद् हरेत् कन्या तदपत्यस्य वा भवेत् ॥ १९८ ॥
Whatever property may have been given by her father to a wife (who has co-wives of different castes), that the daughter (of the) Brahmani (wife) shall take, or that (daughter’s) issue.