स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ २३२ ॥
At a (sacrifice in honour) of the manes, he must let (his guests) hear the Veda, the Institutes of the sacred law, legends, tales, Puranas, and Khilas.