Mahabharat

Progress:11.8%

वयश्वः सदश्वॊ वध्र्य अश्वः पञ्च हस्तः पृथुश्रवाः रुषद्गुर वृषसेनश च कषुपश च सुमहाबलः ॥ २-८-१२ ॥

'Vayashva, Sadashva, Vadhryashva, Panchahasta, Prithushravas, Rushadgu, Vrishasena, Kashupa, Sumahabala.' ॥ 2-8-12 ॥

english translation

vayazvaH sadazvò vadhrya azvaH paJca hastaH pRthuzravAH ruSadgura vRSasenaza ca kaSupaza ca sumahAbalaH ॥ 2-8-12 ॥

hk transliteration by Sanscript