Mahabharat

Progress:11.7%

ऐडॊ मरुत्तः कुशिकः सांकाश्यः सांकृतिर भवः चतुरश्वः सदश्वॊर्मिः कार्तवीर्यश च पार्थिवः ॥ २-८-१० ॥

'Adi, Marutta, Kushika, Sankashya, Sankriti, Bhava, Chaturashva, Sadashva, Urmi, Kartavirya, the illustrious king.' ॥ 2-8-10 ॥

english translation

aiDò maruttaH kuzikaH sAMkAzyaH sAMkRtira bhavaH caturazvaH sadazvòrmiH kArtavIryaza ca pArthivaH ॥ 2-8-10 ॥

hk transliteration by Sanscript