Mahabharat

Progress:7.1%

कच चिद आयस्य चार्धेन चतुर्भागेन वा पुनः पादभागैस तरिभिर वापि वययः संशॊध्यते तव ॥ २-५-६० ॥

'Is your expenditure always balanced against a fourth, a third, or a half of your income?' ॥ 2-5-60 ॥

english translation

kaca cida Ayasya cArdhena caturbhAgena vA punaH pAdabhAgaisa taribhira vApi vayayaH saMzòdhyate tava ॥ 2-5-60 ॥

hk transliteration by Sanscript