Mahabharat

Progress:67.8%

अम्बष्ठाः कौकुरास तार्क्ष्या वस्त्रपाः पह्लवैः सह वसातयः समौलेयाः सह कषुद्रकमालवैः ॥ २-४८-१४ ॥

'The Ambasthas, Kaukuras, Tārkṣyas, Vastrapās, and Pahlavas, along with the Vasātyas, Samauleya, and Kṣudrakamālāvas .' ॥ 2-48-14 ॥

english translation

ambaSThAH kaukurAsa tArkSyA vastrapAH pahlavaiH saha vasAtayaH samauleyAH saha kaSudrakamAlavaiH ॥ 2-48-14 ॥

hk transliteration by Sanscript