Mahabharat

Progress:66.3%

ते वैरामाः पारदाश च वङ्गाश च कितवैः सह विविधं बलिम आदाय रत्नानि विविधानि च ॥ २-४७-१० ॥

'The Vairamas, Paradas, and Bangas, along with the Kitavas, brought a variety of tributes and different kinds of gems.' ॥ 2-47-10 ॥

english translation

te vairAmAH pAradAza ca vaGgAza ca kitavaiH saha vividhaM balima AdAya ratnAni vividhAni ca ॥ 2-47-10 ॥

hk transliteration by Sanscript