Mahabharat

Progress:58.3%

परहृष्टाः केशवं जग्मुः संस्तुवन्तॊ महर्षयः बराह्मणाश च महात्मानः पार्थिवाश च महाबलाः ॥ २-४२-२९ ॥

'The great Rishis, with pleased hearts, praised Kesava and departed.' ॥ 2-42-29 ॥

english translation

parahRSTAH kezavaM jagmuH saMstuvantò maharSayaH barAhmaNAza ca mahAtmAnaH pArthivAza ca mahAbalAH ॥ 2-42-29 ॥

hk transliteration by Sanscript