Mahabharat

Progress:4.4%

तत्रैव शिक्षिता राजन कुमारा वृष्णिनन्दनाः रौक्मिणेयश च साम्बश च युयुधानश च सात्यकिः ॥ २-४-२९ ॥

'There, O King, the sons of Vrishni, namely, Rukmininandan (Pradyumna), Samba, Yuyudhana, and Satyaki, were also trained.' ॥ 2-4-29 ॥

english translation

tatraiva zikSitA rAjana kumArA vRSNinandanAH raukmiNeyaza ca sAmbaza ca yuyudhAnaza ca sAtyakiH ॥ 2-4-29 ॥

hk transliteration by Sanscript