Mahabharat

Progress:54.2%

इदं तव आश्चर्यभूतं मे यद इमे पाण्डवास तवया अपकृष्टाः सतां मार्गान मन्यन्ते तच च साध्व इति ।। २-३९-७ ।।

sanskrit

'What surprises me greatly is that, despite leading the Pandavas away from the path of righteousness, they still regard you as virtuous.' ।। 2-39-7 ।।

english translation

idaM tava AzcaryabhUtaM me yada ime pANDavAsa tavayA apakRSTAH satAM mArgAna manyante taca ca sAdhva iti || 2-39-7 ||

hk transliteration