Mahabharat

Progress:45.2%

ततस ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ॥ २-३०-४३ ॥

'Then, O Bharata, the Brahmanas at the proper time installed Yudhishthira the son of Kunti at the Rajasuya sacrifice.' ॥ 2-30-43 ॥

english translation

tatasa te tu yathAkAlaM kuntIputraM yudhiSThirama dIkSayAM cakrire viprA rAjasUyAya bhArata ॥ 2-30-43 ॥

hk transliteration by Sanscript