Mahabharat

Progress:33.3%

किं नु सविद धिमवान भिन्नः किं नु सविद दीर्यते मही इति सम मागधा जज्ञुर भीमसेनस्य निस्वनात ॥ २-२२-९ ॥

'Hearing those roars, the people of Magadha thought either the Himavat was collapsing or the earth was splitting apart.' ॥ 2-22-9 ॥

english translation

kiM nu savida dhimavAna bhinnaH kiM nu savida dIryate mahI iti sama mAgadhA jajJura bhImasenasya nisvanAta ॥ 2-22-9 ॥

hk transliteration by Sanscript