Mahabharat

Progress:1.1%

ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः दरौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः ।। २-२-८ ।।

sanskrit

'He respectfully greeted the eminent Dhaumya by custom, comforted Draupadi, and then invited them, addressing Janardana.' ।। 2-2-8 ।।

english translation

vavande ca yathAnyAyaM dhaumyaM puruSasattamaH daraupadIM sAntvayitvA ca Amantrya ca janArdanaH || 2-2-8 ||

hk transliteration