Progress:55.6%
बाह्ये च वासगृहे सुश्लक्ष्णभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात् । प्रतिशयिका च तस्य शिरोभागे कूर्यस्थानम् वेदिका च तत्र रात्रिशेषमनु- लेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः । भूमौ पतद्ग्रहः । नागदन्तावसक्ता बीणा चित्रफलकम् वर्तिकासमुद्गकः । यः कक्षित्पुस्तकः कुरण्टकमाला नातिदूरे भूमी वृत्तास्तरणं समस्तकम् आकर्ष- फलकं द्यूतफलकं च । तस्य बहिः क्रीडाशकुनिपज्ञ्जराणि एकान्ते च तक्ष- तक्षणस्थानमन्यासां च क्रीडानाम्। स्वास्तीर्णा प्रेङ्गादोला वृक्षवाटिकायां सप्रच्छाया स्थण्डिलपीठिका च सकुसुमेति भवनविन्यासः ॥ ४ ॥
sanskrit
The antechamber, outside the private apartments, must be vast, pleasant, with a wide divan in the center covered with a white cloth. Close to this great bed, another similar one shall be placed, for the games of love.
english translation
hindi translation
bAhye ca vAsagRhe suzlakSNabhayopadhAnaM madhye vinataM zuklottaracchadaM zayanIyaM syAt | pratizayikA ca tasya zirobhAge kUryasthAnam vedikA ca tatra rAtrizeSamanu- lepanaM mAlyaM sikthakaraNDakaM saugandhikapuTikA mAtuluGgatvacastAmbUlAni ca syuH | bhUmau patadgrahaH | nAgadantAvasaktA bINA citraphalakam vartikAsamudgakaH | yaH kakSitpustakaH kuraNTakamAlA nAtidUre bhUmI vRttAstaraNaM samastakam AkarSa- phalakaM dyUtaphalakaM ca | tasya bahiH krIDAzakunipajJjarANi ekAnte ca takSa- takSaNasthAnamanyAsAM ca krIDAnAm| svAstIrNA preGgAdolA vRkSavATikAyAM sapracchAyA sthaNDilapIThikA ca sakusumeti bhavanavinyAsaH || 4 ||
hk transliteration
Kamasutra
Progress:55.6%
बाह्ये च वासगृहे सुश्लक्ष्णभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात् । प्रतिशयिका च तस्य शिरोभागे कूर्यस्थानम् वेदिका च तत्र रात्रिशेषमनु- लेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः । भूमौ पतद्ग्रहः । नागदन्तावसक्ता बीणा चित्रफलकम् वर्तिकासमुद्गकः । यः कक्षित्पुस्तकः कुरण्टकमाला नातिदूरे भूमी वृत्तास्तरणं समस्तकम् आकर्ष- फलकं द्यूतफलकं च । तस्य बहिः क्रीडाशकुनिपज्ञ्जराणि एकान्ते च तक्ष- तक्षणस्थानमन्यासां च क्रीडानाम्। स्वास्तीर्णा प्रेङ्गादोला वृक्षवाटिकायां सप्रच्छाया स्थण्डिलपीठिका च सकुसुमेति भवनविन्यासः ॥ ४ ॥
sanskrit
The antechamber, outside the private apartments, must be vast, pleasant, with a wide divan in the center covered with a white cloth. Close to this great bed, another similar one shall be placed, for the games of love.
english translation
hindi translation
bAhye ca vAsagRhe suzlakSNabhayopadhAnaM madhye vinataM zuklottaracchadaM zayanIyaM syAt | pratizayikA ca tasya zirobhAge kUryasthAnam vedikA ca tatra rAtrizeSamanu- lepanaM mAlyaM sikthakaraNDakaM saugandhikapuTikA mAtuluGgatvacastAmbUlAni ca syuH | bhUmau patadgrahaH | nAgadantAvasaktA bINA citraphalakam vartikAsamudgakaH | yaH kakSitpustakaH kuraNTakamAlA nAtidUre bhUmI vRttAstaraNaM samastakam AkarSa- phalakaM dyUtaphalakaM ca | tasya bahiH krIDAzakunipajJjarANi ekAnte ca takSa- takSaNasthAnamanyAsAM ca krIDAnAm| svAstIrNA preGgAdolA vRkSavATikAyAM sapracchAyA sthaNDilapIThikA ca sakusumeti bhavanavinyAsaH || 4 ||
hk transliteration