Progress:65.3%
विचित्र नलिनं कान्तं शुद्धपक्षी सुमन्द्रकम् I चौरंगी च तथा क्रौञ्चं दृढासनखगासने I ब्रह्मासनं नागपीठमन्तिमं च शवासनम् ॥३-२०॥
sanskrit
Vicitranalina, kanta, Suddhapakṣi, sumandraka, caurangi, kraunca, dṛdhasana, khagasana, brahmasana, nagapitha, and lastly shavasana.
english translation
hindi translation
vicitra nalinaM kAntaM zuddhapakSI sumandrakam I cauraMgI ca tathA krauJcaM dRDhAsanakhagAsane I brahmAsanaM nAgapIThamantimaM ca zavAsanam ||3-20||
hk transliteration
Hatharatnavali
Progress:65.3%
विचित्र नलिनं कान्तं शुद्धपक्षी सुमन्द्रकम् I चौरंगी च तथा क्रौञ्चं दृढासनखगासने I ब्रह्मासनं नागपीठमन्तिमं च शवासनम् ॥३-२०॥
sanskrit
Vicitranalina, kanta, Suddhapakṣi, sumandraka, caurangi, kraunca, dṛdhasana, khagasana, brahmasana, nagapitha, and lastly shavasana.
english translation
hindi translation
vicitra nalinaM kAntaM zuddhapakSI sumandrakam I cauraMgI ca tathA krauJcaM dRDhAsanakhagAsane I brahmAsanaM nAgapIThamantimaM ca zavAsanam ||3-20||
hk transliteration