Hatharatnavali

Progress:64.3%

कबन्धासनमित्याहुः गोरक्षासनमेव च I अंगुष्ठमुष्टिकं ज्ञेयं ब्रह्मप्रासादितं तथा ॥३-१६॥

sanskrit

Kabandha, gorakshasana, angustha, mustika, brahmaprasadita

english translation

hindi translation

kabandhAsanamityAhuH gorakSAsanameva ca I aMguSThamuSTikaM jJeyaM brahmaprAsAditaM tathA ||3-16||

hk transliteration

पञ्चचूलिं कुक्कुटं च एकपादककुक्कुटम् I आकारितं बन्धचूली पार्श्वकुक्कुटमेव च ॥३-१७॥

sanskrit

five kukkuṭas such as - pancaculi- kukkuṭa, ekapadakakukkuṭa, akarita, bandhaculi and parshvakukkuṭa;

english translation

hindi translation

paJcacUliM kukkuTaM ca ekapAdakakukkuTam I AkAritaM bandhacUlI pArzvakukkuTameva ca ||3-17||

hk transliteration

अर्धनारीश्वरश्चैते' बकासन धरावहे I चन्द्रकान्तं सुधासारं व्याघ्रासनमतः परम् ॥३-१८॥

sanskrit

Ardhanarishvara, bakasana, dharavaha, candrakanta, sudhaṣara, vyaghrasana .

english translation

hindi translation

ardhanArIzvarazcaite' bakAsana dharAvahe I candrakAntaM sudhAsAraM vyAghrAsanamataH param ||3-18||

hk transliteration

राजासनमथेन्द्राणी शरभासनमेव च I रत्नासनं चित्रपीठं बद्धपक्षीश्वरासनम् ॥३-१९॥

sanskrit

Rajasana, indraṇi, Sharabhasana, ratnasana, citrapitha, baddhapakṣi .

english translation

hindi translation

rAjAsanamathendrANI zarabhAsanameva ca I ratnAsanaM citrapIThaM baddhapakSIzvarAsanam ||3-19||

hk transliteration

 विचित्र नलिनं कान्तं शुद्धपक्षी सुमन्द्रकम् I चौरंगी च तथा क्रौञ्चं दृढासनखगासने I ब्रह्मासनं नागपीठमन्तिमं च शवासनम् ॥३-२०॥

sanskrit

Vicitranalina, kanta, Suddhapakṣi, sumandraka, caurangi, kraunca, dṛdhasana, khagasana, brahmasana, nagapitha, and lastly shavasana.

english translation

hindi translation

 vicitra nalinaM kAntaM zuddhapakSI sumandrakam I cauraMgI ca tathA krauJcaM dRDhAsanakhagAsane I brahmAsanaM nAgapIThamantimaM ca zavAsanam ||3-20||

hk transliteration