Progress:64.3%
कबन्धासनमित्याहुः गोरक्षासनमेव च I अंगुष्ठमुष्टिकं ज्ञेयं ब्रह्मप्रासादितं तथा ॥३-१६॥
sanskrit
Kabandha, gorakshasana, angustha, mustika, brahmaprasadita
english translation
hindi translation
kabandhAsanamityAhuH gorakSAsanameva ca I aMguSThamuSTikaM jJeyaM brahmaprAsAditaM tathA ||3-16||
hk transliteration
पञ्चचूलिं कुक्कुटं च एकपादककुक्कुटम् I आकारितं बन्धचूली पार्श्वकुक्कुटमेव च ॥३-१७॥
sanskrit
five kukkuṭas such as - pancaculi- kukkuṭa, ekapadakakukkuṭa, akarita, bandhaculi and parshvakukkuṭa;
english translation
hindi translation
paJcacUliM kukkuTaM ca ekapAdakakukkuTam I AkAritaM bandhacUlI pArzvakukkuTameva ca ||3-17||
hk transliteration
अर्धनारीश्वरश्चैते' बकासन धरावहे I चन्द्रकान्तं सुधासारं व्याघ्रासनमतः परम् ॥३-१८॥
sanskrit
Ardhanarishvara, bakasana, dharavaha, candrakanta, sudhaṣara, vyaghrasana .
english translation
hindi translation
ardhanArIzvarazcaite' bakAsana dharAvahe I candrakAntaM sudhAsAraM vyAghrAsanamataH param ||3-18||
hk transliteration
राजासनमथेन्द्राणी शरभासनमेव च I रत्नासनं चित्रपीठं बद्धपक्षीश्वरासनम् ॥३-१९॥
sanskrit
Rajasana, indraṇi, Sharabhasana, ratnasana, citrapitha, baddhapakṣi .
english translation
hindi translation
rAjAsanamathendrANI zarabhAsanameva ca I ratnAsanaM citrapIThaM baddhapakSIzvarAsanam ||3-19||
hk transliteration
विचित्र नलिनं कान्तं शुद्धपक्षी सुमन्द्रकम् I चौरंगी च तथा क्रौञ्चं दृढासनखगासने I ब्रह्मासनं नागपीठमन्तिमं च शवासनम् ॥३-२०॥
sanskrit
Vicitranalina, kanta, Suddhapakṣi, sumandraka, caurangi, kraunca, dṛdhasana, khagasana, brahmasana, nagapitha, and lastly shavasana.
english translation
hindi translation
vicitra nalinaM kAntaM zuddhapakSI sumandrakam I cauraMgI ca tathA krauJcaM dRDhAsanakhagAsane I brahmAsanaM nAgapIThamantimaM ca zavAsanam ||3-20||
hk transliteration
Hatharatnavali
Progress:64.3%
कबन्धासनमित्याहुः गोरक्षासनमेव च I अंगुष्ठमुष्टिकं ज्ञेयं ब्रह्मप्रासादितं तथा ॥३-१६॥
sanskrit
Kabandha, gorakshasana, angustha, mustika, brahmaprasadita
english translation
hindi translation
kabandhAsanamityAhuH gorakSAsanameva ca I aMguSThamuSTikaM jJeyaM brahmaprAsAditaM tathA ||3-16||
hk transliteration
पञ्चचूलिं कुक्कुटं च एकपादककुक्कुटम् I आकारितं बन्धचूली पार्श्वकुक्कुटमेव च ॥३-१७॥
sanskrit
five kukkuṭas such as - pancaculi- kukkuṭa, ekapadakakukkuṭa, akarita, bandhaculi and parshvakukkuṭa;
english translation
hindi translation
paJcacUliM kukkuTaM ca ekapAdakakukkuTam I AkAritaM bandhacUlI pArzvakukkuTameva ca ||3-17||
hk transliteration
अर्धनारीश्वरश्चैते' बकासन धरावहे I चन्द्रकान्तं सुधासारं व्याघ्रासनमतः परम् ॥३-१८॥
sanskrit
Ardhanarishvara, bakasana, dharavaha, candrakanta, sudhaṣara, vyaghrasana .
english translation
hindi translation
ardhanArIzvarazcaite' bakAsana dharAvahe I candrakAntaM sudhAsAraM vyAghrAsanamataH param ||3-18||
hk transliteration
राजासनमथेन्द्राणी शरभासनमेव च I रत्नासनं चित्रपीठं बद्धपक्षीश्वरासनम् ॥३-१९॥
sanskrit
Rajasana, indraṇi, Sharabhasana, ratnasana, citrapitha, baddhapakṣi .
english translation
hindi translation
rAjAsanamathendrANI zarabhAsanameva ca I ratnAsanaM citrapIThaM baddhapakSIzvarAsanam ||3-19||
hk transliteration
विचित्र नलिनं कान्तं शुद्धपक्षी सुमन्द्रकम् I चौरंगी च तथा क्रौञ्चं दृढासनखगासने I ब्रह्मासनं नागपीठमन्तिमं च शवासनम् ॥३-२०॥
sanskrit
Vicitranalina, kanta, Suddhapakṣi, sumandraka, caurangi, kraunca, dṛdhasana, khagasana, brahmasana, nagapitha, and lastly shavasana.
english translation
hindi translation
vicitra nalinaM kAntaM zuddhapakSI sumandrakam I cauraMgI ca tathA krauJcaM dRDhAsanakhagAsane I brahmAsanaM nAgapIThamantimaM ca zavAsanam ||3-20||
hk transliteration