Charak Samhita

Progress:34.4%

स्रोतांसि, सिराः, धमन्यः,रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः,मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति| तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवःप्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च| स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः| तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति ||९||

sanskrit

[Synonyms of srotasa] Srotas, sira, dhamani, rasayani, rasavahini, nadi, pantha, marga, sharirachhidra, samritasavritta, sthana, ashaya and niketa are the names of visible and invisible spaces within the sharira dhatu (body tissues). Due to morbidity of these channels related to sharira dhatu, any passage that is undergoing transformation or is in a fully transformed state of respective sharira dhatu also gets affected. Likewise, morbidity of other srotamsi affects the respective contents. The srotamsi affect related srotas and so do the dhatu. Because of their nature, vitiated vata-pitta-kapha tend to infect all that they come in contact with.

english translation

srotAMsi, sirAH, dhamanyaH,rasAyanyaH, rasavAhinyaH, nADyaH, panthAnaH,mArgAH, zarIracchidrANi, saMvRtAsaMvRtAni, sthAnAni, AzayAH, niketAzceti zarIradhAtvavakAzAnAM lakSyAlakSyANAM nAmAni bhavanti| teSAM prakopAt sthAnasthAzcaiva mArgagAzca zarIradhAtavaHprakopamApadyante, itareSAM prakopAditarANi ca| srotAMsi srotAMsyeva, dhAtavazca dhAtUneva pradUSayanti praduSTAH| teSAM sarveSAmeva vAtapittazleSmANaH praduSTA dUSayitAro bhavanti, doSasvabhAvAditi ||9||

hk transliteration