Charak Samhita

Progress:10.2%

वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च| नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः ||२३||

sanskrit

Godhumadi formulation: In vatarakta, the pradeha is prepared using godhumachurna mixed with ghrita and chagalipaya (goat’s milk). In the case of shiroruja, the pradeha is prepared by mixing nata, utpala, chandana, kushtha with ghrita.

english translation

vAte sarakte saghRtaM pradeho godhUmacUrNaM chagalIpayazca| natotpalaM candanakuSThayuktaM zirorujAyAM saghRtaM pradehaH ||23||

hk transliteration