Charak Samhita

Progress:10.1%

उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च| घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते ||२१||

sanskrit

Shatavhadi formulation: Both types of shatahva, madhuka, bala, priyala, kasheruka, and vidari - ground and mixed with ghrita and sitopala - makes a pradeha in vatarakta disorders.

english translation

ubhe zatAhve madhukaM madhUkaM balAM priyAlaM ca kazerukaM ca| ghRtaM vidArIM ca sitopalAM ca kuryAt pradehaM pavane sarakte ||21||

hk transliteration