Charak Samhita

Progress:71.9%

रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते| विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः ||६७||

sanskrit

[Prabhava (specific influential effect)] In cases, where, inspite of similarity in rasa, veerya and vipaka, there is difference in action, this (difference) is said to be due to prabhava (specific potency).

english translation

rasavIryavipAkAnAM sAmAnyaM yatra lakSyate| vizeSaH karmaNAM caiva prabhAvastasya sa smRtaH ||67||

hk transliteration