Charak Samhita

Progress:70.5%

तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः, पृथिव्यग्निभूयिष्ठत्वादम्लः, सलिलाग्निभूयिष्ठत्वाल्लवणः, वाय्वग्निभूयिष्ठत्वात् कटुकः, वाय्वाकाशातिरिक्तत्वात्तिक्तः, पवनपृथिवीव्यतिरेकात् कषाय इति| एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः; षडृतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः ||४०||

sanskrit

Of the six rasas, madhura rasa is produced by the predominance of soma (apa), amla by that of prithvi and agni, lavana by that of apa and agni, katu by that of vayu and agni, tikta by that of vayu and akasha, and kashaya by that of vayu and prithvi. Thus, the six manifestations of rasas take place according to shortage and excess of mahabhutas like various complexions and shapes in plants and animals. The shortage and excess of mahabhuta is possible due to kala (the time factor) having six seasons.

english translation

teSAM SaNNAM rasAnAM somaguNAtirekAnmadhuro rasaH, pRthivyagnibhUyiSThatvAdamlaH, salilAgnibhUyiSThatvAllavaNaH, vAyvagnibhUyiSThatvAt kaTukaH, vAyvAkAzAtiriktatvAttiktaH, pavanapRthivIvyatirekAt kaSAya iti| evameSAM rasAnAM SaTtvamupapannaM nyUnAtirekavizeSAnmahAbhUtAnAM bhUtAnAmiva sthAvarajaGgamAnAM nAnAvarNAkRtivizeSAH; SaDRtukatvAcca kAlasyopapanno mahAbhUtAnAM nyUnAtirekavizeSaH ||40||

hk transliteration by Sanscript