Charak Samhita

Progress:73.6%

अतिक्रान्तरसं वाऽपि विपन्नरसमेव वा| ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत्| तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् ||१०१||

sanskrit

It is antagonism in terms of rules if the food is not taken in privacy. Food taken in the above way is known as antagonistic.

english translation

atikrAntarasaM vA'pi vipannarasameva vA| jJeyaM vidhiviruddhaM tu bhujyate nibhRte na yat| tadevaMvidhamannaM syAdviruddhamupayojitam ||101||

hk transliteration