Charak Samhita

Progress:98.8%

न ह्यस्य वित्रासनं साधु| तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थंनामग्रहणं न कार्यं स्यात् ||६४||

sanskrit

It is never good to frighten a child. So, if he is found weeping, refusing to eat his meals, or in any other way becoming disobedient, it is not good to take the name of rakshasas (goblins), pishacha (ghost) or putana (harpy) with a purpose of scaring him further.

english translation

na hyasya vitrAsanaM sAdhu| tasmAttasmin rudatyabhuJjAne vA'nyatra vidheyatAmagacchati rAkSasapizAcapUtanAdyAnAM nAmAnyAhvayatA kumArasya vitrAsanArthaMnAmagrahaNaM na kAryaM syAt ||64||

hk transliteration by Sanscript