Charak Samhita

Progress:88.0%

एवमभिनिर्वर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमुक्तः| यथा हि बीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते व्रीहिर्वा व्रीहित्वं यवो वा यवत्वं तथा स्त्रीपुरुषावपि यथोक्तंहेतुविभागमनुविधीयेते ||१८||

sanskrit

Factors determining the sex of an embryo have already been explained. Just as an undamaged seed when sown reproduces its own kind, such as the paddy seed germinates into paddy and the barley seed produces barley, so too men and women beget children possessing the natural characteristics of their parents.

english translation

evamabhinirvartamAnasya garbhasya strIpuruSatve hetuH pUrvamuktaH| yathA hi bIjamanupataptamuptaM svAM svAM prakRtimanuvidhIyate vrIhirvA vrIhitvaM yavo vA yavatvaM tathA strIpuruSAvapi yathoktaMhetuvibhAgamanuvidhIyete ||18||

hk transliteration