Charak Samhita

Progress:18.5%

अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्| अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम् ||१४||

sanskrit

2. To see solar or lunar eclipse when there is no such occasion.

english translation

aparvaNi yadA pazyet sUryAcandramasorgraham| avyAdhito vyAdhito vA tadantaM tasya jIvitam ||14||

hk transliteration