Charak Samhita

Progress:4.7%

यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा| मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु ||११||

sanskrit

These divine herbs produce milder effect in case of different habitat, subject and mode of administration through the method of intake in the same for all.

english translation

yAstu kSetraguNaisteSAM madhyamena ca karmaNA| mRduvIryatarAstAsAM vidhirjJeyaH sa eva tu ||11||

hk transliteration

पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः| रसायनविधिस्तेषामयमन्यः प्रशस्यते ||१२||

sanskrit

The individuals with luxurious living who are unable to search or use these herbs should resort to the other methods of Rasayana which are described below.

english translation

paryeSTuM tAH prayoktuM vA ye'samarthAH sukhArthinaH| rasAyanavidhisteSAmayamanyaH prazasyate ||12||

hk transliteration

बल्यानां जीवनीयानां बृंहणीयाश्च या दश| वयसः स्थापनानां च खदिरस्यासनस्य च ||१३||

sanskrit

Ten herbs of strength promoting, vitality promoting, bulk promoting and age sustaining groups, khadira,

english translation

balyAnAM jIvanIyAnAM bRMhaNIyAzca yA daza| vayasaH sthApanAnAM ca khadirasyAsanasya ca ||13||

hk transliteration

खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च| मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ||१४||

sanskrit

beejaka, kharjura, madhuka, musta, utpala, mridveeka, vidanga, vacha, chitraka,

english translation

kharjUrANAM madhUkAnAM mustAnAmutpalasya ca| mRdvIkAnAM viDaGgAnAM vacAyAzcitrakasya ca ||14||

hk transliteration

शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च| ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च ||१५||

sanskrit

shatavari, payasya, pippali, aguru, riddhi, nagabala, shaka, dhava,

english translation

zatAvaryAH payasyAyAH pippalyA joGgakasya ca| RdhdyA nAgabalAyAzca dvAradAyA dhavasya ca ||15||

hk transliteration