Charak Samhita

Progress:4.8%

त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च| इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च ||१६||

sanskrit

Triphala, kanthakari, vidari, chandana, ikshu, roots of shara, gambhari and tinisha –

english translation

triphalAkaNTakAryozca vidAryAzcandanasya ca| ikSUNAM zaramUlAnAM zrIparNyAstinizasya ca ||16||

hk transliteration

रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव च| एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ||१७||

sanskrit

juice of all these drugs and palasha kshara should be taken in the quantity of 40 gms each, cow milk four times,

english translation

rasAH pRthak pRthaggrAhyAH palAzakSAra eva ca| eSAM palonmitAn bhAgAn payo gavyaM caturguNam ||17||

hk transliteration

द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः| तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८||

sanskrit

tila oil and cow ghee each 5.12 kg, should be added to it and cooked together.

english translation

dve pAtre tilatailasya dve ca gavyasya sarpiSaH| tat sAdhyaM sarvamekatra susiddhaM snehamuddharet||18||

hk transliteration

तत्रामलकचूर्णानामाढकं शतभावितम् | स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ||१९||

sanskrit

After it is well cooked, the fatty preparation should be brought down. 2.56 kg each of amalaka powder impregnated hundred times with amalaka juice, fresh honey and powdered sugar 640 gms each of vamshalochana and pippali should be mixed together well.

english translation

tatrAmalakacUrNAnAmADhakaM zatabhAvitam | svarasenaiva dAtavyaM kSaudrasyAbhinavasya ca ||19||

hk transliteration

शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्| तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं च तत् ||२०||

sanskrit

The preparation should be kept in a well cleansed earthen pot smeared with ghee for a fortnight.

english translation

zarkarAcUrNapAtraM ca prasthamekaM pradApayet| tugAkSIryAH sapippalyAH sthApyaM sammUrcchitaM ca tat ||20||

hk transliteration