Shrimad Bhagavad Gita

Progress:31.1%

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५-१४ ॥

sanskrit

Shri Prabhu does not create agentship or any objects (of desire) for anyone; nor association with the results of actions. But it is Nature that acts.

english translation

hindi translation

na kartRtvaM na karmANi lokasya sRjati prabhuH | na karmaphalasaMyogaM svabhAvastu pravartate || 5-14 ||

hk transliteration