Shrimad Bhagavad Gita

Progress:23.3%

श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१ ॥

sanskrit

Shri Bhagvan said: I imparted this imperishable yoga to Vivasvan; Vivasvan taught it to his son viavaswat Manu; Manu taught it to his son maharaja Ikshvaku.

english translation

hindi translation

zrIbhagavAnuvAca | imaM vivasvate yogaM proktavAnahamavyayam | vivasvAnmanave prAha manurikSvAkave'bravIt || 4-1 ||

hk transliteration