1.
अर्जुनविषादयोगः
The Yoga of Arjuna's Dilemma
2.
साङ्ख्ययोगः
The Yoga of Transcendence
3.
कर्मयोगः
The Yoga of Action
4.
ज्ञानकर्मसंन्यासयोगः
The Yoga of Wisdom
5.
संन्यासयोगः
The Yoga of Renunciation
6.
आत्मसंयमयोगः
The Yoga of Meditation
7.
ज्ञानविज्ञानयोगः
The Yoga of Knowledge
8.
अक्षरब्रह्मयोगः
The Yoga of Eternity
9.
राजविद्याराजगुह्ययोगः
The Yoga of Kingship
10.
विभूतियोगः
The Yoga of Divine Glory
•
विश्वरूपदर्शनयोगः
The Yoga of Cosmic Vision
12.
भक्तियोगः
The Yoga of Devotion
13.
क्षेत्रक्षेत्रज्ञविभागयोगः
The Yoga of Field and Knower
14.
गुणत्रयविभागयोगः
The Yoga of Three Gunas
15.
पुरुषोत्तमयोगः
The Yoga of Supreme
16.
दैवासुरसम्पद्विभागयोगः
The Yoga of Divine and Demonic
17.
श्रद्धात्रयविभागयोगः
The Yoga of Threefold Faith
18.
मोक्षसंन्यासयोगः
The Yoga of Liberation
Progress:63.9%
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥
sanskrit
Slay Drona, Bhisma, Jayadratha, Karna as well as other mighty warriors, who have been doomed by Me. Do not feel distressed. Fight, You shall conquer your rivals in the battle.
english translation
द्रोण, भीष्म, जयद्रथ और कर्ण तथा अन्य सभी मेरे द्वारा मारे हुए शूरवीरोंको तुम मारो। तुम व्यथा मत करो और युद्ध करो। युद्धमें तुम निःसन्देह वैरियोंको जीतोगे।
hindi translation
droNaM ca bhISmaM ca jayadrathaM ca karNaM tathAnyAnapi yodhavIrAn | mayA hatAMstvaM jahi mA vyathiSThA yudhyasva jetAsi raNe sapatnAn || 11-34||
hk transliteration by SanscriptShrimad Bhagavad Gita
Progress:63.9%
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥
sanskrit
Slay Drona, Bhisma, Jayadratha, Karna as well as other mighty warriors, who have been doomed by Me. Do not feel distressed. Fight, You shall conquer your rivals in the battle.
english translation
द्रोण, भीष्म, जयद्रथ और कर्ण तथा अन्य सभी मेरे द्वारा मारे हुए शूरवीरोंको तुम मारो। तुम व्यथा मत करो और युद्ध करो। युद्धमें तुम निःसन्देह वैरियोंको जीतोगे।
hindi translation
droNaM ca bhISmaM ca jayadrathaM ca karNaM tathAnyAnapi yodhavIrAn | mayA hatAMstvaM jahi mA vyathiSThA yudhyasva jetAsi raNe sapatnAn || 11-34||
hk transliteration by Sanscript