1.
वेदोत्पत्त्यध्यायः
Origin of Ayurveda
2.
शिष्योपनयनीयाध्यायः
Initiation of the pupil
3.
अध्ययनसंप्रदानीयाध्यायः
Classification of Ayurveda
4.
प्रभाषणीयाध्यायः
General explanations
5.
अग्रोपहरणीयाध्यायः
Preliminary measures
•
ऋतुचर्याध्यायः
Different seasons of the year
7.
यन्त्रविध्यध्यायः
Surgical appliances
8.
शस्त्रावचारणीयाध्यायः
Surgical instruments
9.
योग्यासूत्रीयाध्यायः
Practical surgical instructions
10.
विशिखानुप्रवेशनीयाध्यायः
Qualifications of a physician
11.
क्षारपाकविध्यध्यायः
Alkaline cautery
12.
अग्निकर्मविध्यध्यायः
Thermal cautery
13.
जलौकावचारणीयाध्यायः
Usage of leeches
14.
शोणितवर्णनीयाध्यायः
Description of blood
15.
दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः
Knowledge of doshas
16.
कर्णव्यधबन्धविध्यध्यायः
Puncturing and Bandaging the ear
17.
आमपक्वैषणीयाध्यायः
Features of unripe and ripe swelling
18.
व्रणालेपनबन्धविध्यध्यायः
Poulticing and bandaging of wounds
19.
व्रणितोपासनीयाध्यायः
Care of the wounded
20.
हिताहितीयाध्यायः
Suitable and unsuitables for health
21.
व्रणप्रश्नाध्यायः
Questions concerning wounds
22.
व्रणास्रावविज्ञानीयाध्यायः
Knowledge of exudates of wounds
23.
कृत्याकृत्यविध्यध्यायः
Prognosis of wounds
24.
व्याधिसमुद्देशीयाध्यायः
Knowledge of diseases
25.
अष्टविधशस्त्रकर्मीयाध्यायः
Eight kinds of surgical operations
26.
प्रनष्टशल्यविज्ञानीयाध्यायः
Knowledge of foreign bodies
27.
शल्यापनयनीयाध्यायः
Removal of foreign bodies
28.
विपरीताविपरीतव्रणविज्ञानीयाध्यायः
Prognosis of wounds
29.
विपरीताविपरीतदूतशकुनस्वप्ननिदर्शनीयाध्यायः
Auspicious and inauspicious dreams
30.
पञ्चेन्द्रियार्थविप्रतिपत्त्यध्यायः
Good and bad sensory perceptions
31.
छायाविप्रतिपत्त्यध्यायः
Signs of Color and Fatal Prognosis
32.
स्वभावविप्रतिपत्त्यध्यायः
Good and bad nature of body parts fatal signs
33.
अवारणीयाध्यायः
Fatal Signs of Diseases
34.
युक्तसेनीयाध्यायः
Duties of army surgeon
35.
आतुरोपक्रमणीयाध्यायः
Examination of the patient
36.
भूमिप्रविभागविज्ञानीयाध्यायः
Kinds of land regions
37.
मिश्रकाध्यायः
Drugs of specific actions
38.
द्रव्यसंग्रहणीयाध्यायः
Groups of drugs
39.
संशोधनसंशमनीयाध्यायः
Purificatory and Palliative Drugs
40.
द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्यायः
Drugs and Their Properties
41.
द्रव्यविशेषविज्ञानीयाध्यायः
Knowledge of categories of drugs
42.
रसविशेषविज्ञानीयाध्यायः
Knowledge of tastes of drugs
43.
वमनद्रव्यविकल्पविज्ञानीयाध्यायः
Recipes of emetic drugs
44.
विरेचनद्रव्यविकल्पविज्ञानीयाध्यायः
Recipes of purgative drugs
45.
द्रवद्रव्यविध्यध्यायः
Knowledge of liquid substances
46.
अन्नपानविध्यध्यायः
Diet articles and regimen of diet
Progress:7.7%
कालो हि नाम (भगवान् ) स्वयम्भुरनादिमध्यनिधनः | अत्र रसव्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते | स सूक्ष्मामपि कलां न लीयत इति कालः, सङ्कलयति कालयति वा भूतानीति कालः ||३||
sanskrit
"Time, indeed, is the eternal, self-existent, and unchanging entity. It governs the essence, pervasiveness, and attainment in the lives and deaths of humans. Time does not dissolve even the subtlest aspect; it collects and ages all beings."
english translation
kAlo hi nAma (bhagavAn ) svayambhuranAdimadhyanidhanaH | atra rasavyApatsampattI jIvitamaraNe ca manuSyANAmAyatte | sa sUkSmAmapi kalAM na lIyata iti kAlaH, saGkalayati kAlayati vA bhUtAnIti kAlaH ||3||
hk transliteration
Sushruta Samhita
Progress:7.7%
कालो हि नाम (भगवान् ) स्वयम्भुरनादिमध्यनिधनः | अत्र रसव्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते | स सूक्ष्मामपि कलां न लीयत इति कालः, सङ्कलयति कालयति वा भूतानीति कालः ||३||
sanskrit
"Time, indeed, is the eternal, self-existent, and unchanging entity. It governs the essence, pervasiveness, and attainment in the lives and deaths of humans. Time does not dissolve even the subtlest aspect; it collects and ages all beings."
english translation
kAlo hi nAma (bhagavAn ) svayambhuranAdimadhyanidhanaH | atra rasavyApatsampattI jIvitamaraNe ca manuSyANAmAyatte | sa sUkSmAmapi kalAM na lIyata iti kAlaH, saGkalayati kAlayati vA bhUtAnIti kAlaH ||3||
hk transliteration