Sushruta Samhita

Progress:29.8%

तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः, पित्तस्य च कफस्थानगतस्य कफवत्, कफस्य च वातस्थानगतस्य वातवत् ; एष क्रियाविभागः ||३१||

sanskrit

In that context, the treatment for a dosha located in the site of Vata is as per Vata, for a dosha in the site of Pitta is as per Pitta, and for a dosha in the site of Kapha is as per Kapha; this is the division of treatment actions.

english translation

hindi translation

tatra vAyoH pittasthAnagatasya pittavat pratIkAraH, pittasya ca kaphasthAnagatasya kaphavat, kaphasya ca vAtasthAnagatasya vAtavat ; eSa kriyAvibhAgaH ||31||

hk transliteration