Sushruta Samhita

Progress:1.9%

दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च | क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः | (इन्द्रियार्थोपसम्प्राप्तिं दोषधात्वग्न्यवैकृतम्| क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः ||१०||) |

sanskrit

The air, when unaggravated, achieves balance in doshas, dhatus, and agni, and aligns with subjects and processes in a normal manner.

english translation

hindi translation

doSadhAtvagnisamatAM samprAptiM viSayeSu ca | kriyANAmAnulomyaM ca karotyakupito'nilaH | (indriyArthopasamprAptiM doSadhAtvagnyavaikRtam| kriyANAmAnulomyaM ca kuryAdvAyuradUSitaH ||10||) |

hk transliteration