Sushruta Samhita

Progress:34.7%

मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् | मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम् ||३२||

sanskrit

Now we shall describe the medicines that can be used. Take manjistha, chandan, kushta, melā, kālānusārī, vāma, mānasi, śailēyaka leaves, tagara, sārivā, and vachā.

english translation

hindi translation

maJjiSThAM candanaM kuSThamelAM kAlAnusArivAm | mAMsIM zaileyakaM patraM tagaraM sArivAM vacAm ||32||

hk transliteration