1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
•
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:38.0%
ततो दशरथस्तस्मात्पुत्र ऐडविडिस्ततः । राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ।। ९-९-४१ ।।
sanskrit
From Bālika came a son named Daśaratha, from Daśaratha came a son named Aiḍaviḍi, and from Aiḍaviḍi came King Viśvasaha. The son of King Viśvasaha was the famous Mahārāja Khaṭvāṅga. ।। 9-9-41 ।।
english translation
hindi translation
tato dazarathastasmAtputra aiDaviDistataH | rAjA vizvasaho yasya khaTvAGgazcakravartyabhUt || 9-9-41 ||
hk transliteration
Srimad Bhagavatam
Progress:38.0%
ततो दशरथस्तस्मात्पुत्र ऐडविडिस्ततः । राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ।। ९-९-४१ ।।
sanskrit
From Bālika came a son named Daśaratha, from Daśaratha came a son named Aiḍaviḍi, and from Aiḍaviḍi came King Viśvasaha. The son of King Viśvasaha was the famous Mahārāja Khaṭvāṅga. ।। 9-9-41 ।।
english translation
hindi translation
tato dazarathastasmAtputra aiDaviDistataH | rAjA vizvasaho yasya khaTvAGgazcakravartyabhUt || 9-9-41 ||
hk transliteration