1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
•
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:90.1%
प्रजामदाद्दशरथो येन लेभेऽप्रजाः प्रजाः । चतुरङ्गो रोमपादात्पृथुलाक्षस्तु तत्सुतः ।। ९-२३-१० ।।
sanskrit
Mahārāja Daśaratha, who had no issue, and then Mahārāja Daśaratha had sons. From Romapāda, by the mercy of Ṛṣyaśṛṅga, Caturaṅga was born, and from Caturaṅga came Pṛthulākṣa. ।। 9-23-10 ।।
english translation
hindi translation
prajAmadAddazaratho yena lebhe'prajAH prajAH | caturaGgo romapAdAtpRthulAkSastu tatsutaH || 9-23-10 ||
hk transliteration
Srimad Bhagavatam
Progress:90.1%
प्रजामदाद्दशरथो येन लेभेऽप्रजाः प्रजाः । चतुरङ्गो रोमपादात्पृथुलाक्षस्तु तत्सुतः ।। ९-२३-१० ।।
sanskrit
Mahārāja Daśaratha, who had no issue, and then Mahārāja Daśaratha had sons. From Romapāda, by the mercy of Ṛṣyaśṛṅga, Caturaṅga was born, and from Caturaṅga came Pṛthulākṣa. ।। 9-23-10 ।।
english translation
hindi translation
prajAmadAddazaratho yena lebhe'prajAH prajAH | caturaGgo romapAdAtpRthulAkSastu tatsutaH || 9-23-10 ||
hk transliteration