Srimad Bhagavatam

Progress:89.1%

श्रीशुक उवाच अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः । सभानरात्कालनरः सृञ्जयस्तत्सुतस्ततः ।। ९-२३-१ ।।

sanskrit

Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya. ।। 9-23-1 ।।

english translation

hindi translation

zrIzuka uvAca anoH sabhAnarazcakSuH parokSazca trayaH sutAH | sabhAnarAtkAlanaraH sRJjayastatsutastataH || 9-23-1 ||

hk transliteration