1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
•
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:84.6%
कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च चेदिपाः । बृहद्रथात्कुशाग्रोऽभूदृषभस्तस्य तत्सुतः ।। ९-२२-६ ।।
sanskrit
Kuśāmba, Matsya, Pratyagra and Cedipa. All the sons of Uparicara Vasu became rulers of the Cedi state. From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. ।। 9-22-6 ।।
english translation
hindi translation
kuzAmbamatsyapratyagracedipAdyAzca cedipAH | bRhadrathAtkuzAgro'bhUdRSabhastasya tatsutaH || 9-22-6 ||
hk transliteration
Srimad Bhagavatam
Progress:84.6%
कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च चेदिपाः । बृहद्रथात्कुशाग्रोऽभूदृषभस्तस्य तत्सुतः ।। ९-२२-६ ।।
sanskrit
Kuśāmba, Matsya, Pratyagra and Cedipa. All the sons of Uparicara Vasu became rulers of the Cedi state. From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. ।। 9-22-6 ।।
english translation
hindi translation
kuzAmbamatsyapratyagracedipAdyAzca cedipAH | bRhadrathAtkuzAgro'bhUdRSabhastasya tatsutaH || 9-22-6 ||
hk transliteration