1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
•
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:86.9%
युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ।। ९-२२-२९ ।।
sanskrit
From Yudhiṣṭhira came a son named Prativindhya, from Bhīma a son named Śrutasena, from Arjuna a son named Śrutakīrti, and from Nakula a son named Śatānīka. ।। 9-22-29 ।।
english translation
युधिष्ठिर से प्रतिविन्ध्य, भीम से श्रुतसेन, अर्जुन से श्रुतकीर्ति तथा नकुल से शतानीक नामक पुत्र हुए। ।। ९-२२-२९ ।।
hindi translation
yudhiSThirAtprativindhyaH zrutaseno vRkodarAt | arjunAcchrutakIrtistu zatAnIkastu nAkuliH || 9-22-29 ||
hk transliteration by SanscriptSrimad Bhagavatam
Progress:86.9%
युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ।। ९-२२-२९ ।।
sanskrit
From Yudhiṣṭhira came a son named Prativindhya, from Bhīma a son named Śrutasena, from Arjuna a son named Śrutakīrti, and from Nakula a son named Śatānīka. ।। 9-22-29 ।।
english translation
युधिष्ठिर से प्रतिविन्ध्य, भीम से श्रुतसेन, अर्जुन से श्रुतकीर्ति तथा नकुल से शतानीक नामक पुत्र हुए। ।। ९-२२-२९ ।।
hindi translation
yudhiSThirAtprativindhyaH zrutaseno vRkodarAt | arjunAcchrutakIrtistu zatAnIkastu nAkuliH || 9-22-29 ||
hk transliteration by Sanscript