Srimad Bhagavatam

Progress:85.0%

ततो विदूरथस्तस्मात्सार्वभौमस्ततोऽभवत् । जयसेनस्तत्तनयो राधिकोऽतोऽयुतो ह्यभूत् ।। ९-२२-१० ।।

sanskrit

From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu. ।। 9-22-10 ।।

english translation

hindi translation

tato vidUrathastasmAtsArvabhaumastato'bhavat | jayasenastattanayo rAdhiko'to'yuto hyabhUt || 9-22-10 ||

hk transliteration