Srimad Bhagavatam
अजमीढाद्बृहदिषुस्तस्य पुत्रो बृहद्धनुः । बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथः ॥ ९-२१-२२ ॥
From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha. ॥ 9-21-22 ॥
english translation
अजमीढ का पुत्र बृहदिषु था, बृहदिषु का पुत्र बृहद्धनु था, बृहद्धनु का पुत्र बृहत्काय था और बृहत्काय से जयद्रथ नामक पुत्र हुआ। ॥ ९-२१-२२ ॥
hindi translation
ajamIDhAdbRhadiSustasya putro bRhaddhanuH । bRhatkAyastatastasya putra AsIjjayadrathaH ॥ 9-21-22 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
अजमीढाद्बृहदिषुस्तस्य पुत्रो बृहद्धनुः । बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथः ॥ ९-२१-२२ ॥
From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha. ॥ 9-21-22 ॥
english translation
अजमीढ का पुत्र बृहदिषु था, बृहदिषु का पुत्र बृहद्धनु था, बृहद्धनु का पुत्र बृहत्काय था और बृहत्काय से जयद्रथ नामक पुत्र हुआ। ॥ ९-२१-२२ ॥
hindi translation
ajamIDhAdbRhadiSustasya putro bRhaddhanuH । bRhatkAyastatastasya putra AsIjjayadrathaH ॥ 9-21-22 ॥
hk transliteration by Sanscript